Declension table of ?antarjātā

Deva

FeminineSingularDualPlural
Nominativeantarjātā antarjāte antarjātāḥ
Vocativeantarjāte antarjāte antarjātāḥ
Accusativeantarjātām antarjāte antarjātāḥ
Instrumentalantarjātayā antarjātābhyām antarjātābhiḥ
Dativeantarjātāyai antarjātābhyām antarjātābhyaḥ
Ablativeantarjātāyāḥ antarjātābhyām antarjātābhyaḥ
Genitiveantarjātāyāḥ antarjātayoḥ antarjātānām
Locativeantarjātāyām antarjātayoḥ antarjātāsu

Adverb -antarjātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria