Declension table of ?antarjāta

Deva

MasculineSingularDualPlural
Nominativeantarjātaḥ antarjātau antarjātāḥ
Vocativeantarjāta antarjātau antarjātāḥ
Accusativeantarjātam antarjātau antarjātān
Instrumentalantarjātena antarjātābhyām antarjātaiḥ antarjātebhiḥ
Dativeantarjātāya antarjātābhyām antarjātebhyaḥ
Ablativeantarjātāt antarjātābhyām antarjātebhyaḥ
Genitiveantarjātasya antarjātayoḥ antarjātānām
Locativeantarjāte antarjātayoḥ antarjāteṣu

Compound antarjāta -

Adverb -antarjātam -antarjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria