Declension table of ?antarjānu

Deva

MasculineSingularDualPlural
Nominativeantarjānuḥ antarjānū antarjānavaḥ
Vocativeantarjāno antarjānū antarjānavaḥ
Accusativeantarjānum antarjānū antarjānūn
Instrumentalantarjānunā antarjānubhyām antarjānubhiḥ
Dativeantarjānave antarjānubhyām antarjānubhyaḥ
Ablativeantarjānoḥ antarjānubhyām antarjānubhyaḥ
Genitiveantarjānoḥ antarjānvoḥ antarjānūnām
Locativeantarjānau antarjānvoḥ antarjānuṣu

Compound antarjānu -

Adverb -antarjānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria