Declension table of ?antarjaṭhara

Deva

NeuterSingularDualPlural
Nominativeantarjaṭharam antarjaṭhare antarjaṭharāṇi
Vocativeantarjaṭhara antarjaṭhare antarjaṭharāṇi
Accusativeantarjaṭharam antarjaṭhare antarjaṭharāṇi
Instrumentalantarjaṭhareṇa antarjaṭharābhyām antarjaṭharaiḥ
Dativeantarjaṭharāya antarjaṭharābhyām antarjaṭharebhyaḥ
Ablativeantarjaṭharāt antarjaṭharābhyām antarjaṭharebhyaḥ
Genitiveantarjaṭharasya antarjaṭharayoḥ antarjaṭharāṇām
Locativeantarjaṭhare antarjaṭharayoḥ antarjaṭhareṣu

Compound antarjaṭhara -

Adverb -antarjaṭharam -antarjaṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria