Declension table of ?antaritā

Deva

FeminineSingularDualPlural
Nominativeantaritā antarite antaritāḥ
Vocativeantarite antarite antaritāḥ
Accusativeantaritām antarite antaritāḥ
Instrumentalantaritayā antaritābhyām antaritābhiḥ
Dativeantaritāyai antaritābhyām antaritābhyaḥ
Ablativeantaritāyāḥ antaritābhyām antaritābhyaḥ
Genitiveantaritāyāḥ antaritayoḥ antaritānām
Locativeantaritāyām antaritayoḥ antaritāsu

Adverb -antaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria