Declension table of antarita

Deva

MasculineSingularDualPlural
Nominativeantaritaḥ antaritau antaritāḥ
Vocativeantarita antaritau antaritāḥ
Accusativeantaritam antaritau antaritān
Instrumentalantaritena antaritābhyām antaritaiḥ antaritebhiḥ
Dativeantaritāya antaritābhyām antaritebhyaḥ
Ablativeantaritāt antaritābhyām antaritebhyaḥ
Genitiveantaritasya antaritayoḥ antaritānām
Locativeantarite antaritayoḥ antariteṣu

Compound antarita -

Adverb -antaritam -antaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria