Declension table of ?antarikṣodarā

Deva

FeminineSingularDualPlural
Nominativeantarikṣodarā antarikṣodare antarikṣodarāḥ
Vocativeantarikṣodare antarikṣodare antarikṣodarāḥ
Accusativeantarikṣodarām antarikṣodare antarikṣodarāḥ
Instrumentalantarikṣodarayā antarikṣodarābhyām antarikṣodarābhiḥ
Dativeantarikṣodarāyai antarikṣodarābhyām antarikṣodarābhyaḥ
Ablativeantarikṣodarāyāḥ antarikṣodarābhyām antarikṣodarābhyaḥ
Genitiveantarikṣodarāyāḥ antarikṣodarayoḥ antarikṣodarāṇām
Locativeantarikṣodarāyām antarikṣodarayoḥ antarikṣodarāsu

Adverb -antarikṣodaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria