Declension table of ?antarikṣodara

Deva

NeuterSingularDualPlural
Nominativeantarikṣodaram antarikṣodare antarikṣodarāṇi
Vocativeantarikṣodara antarikṣodare antarikṣodarāṇi
Accusativeantarikṣodaram antarikṣodare antarikṣodarāṇi
Instrumentalantarikṣodareṇa antarikṣodarābhyām antarikṣodaraiḥ
Dativeantarikṣodarāya antarikṣodarābhyām antarikṣodarebhyaḥ
Ablativeantarikṣodarāt antarikṣodarābhyām antarikṣodarebhyaḥ
Genitiveantarikṣodarasya antarikṣodarayoḥ antarikṣodarāṇām
Locativeantarikṣodare antarikṣodarayoḥ antarikṣodareṣu

Compound antarikṣodara -

Adverb -antarikṣodaram -antarikṣodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria