Declension table of ?antarikṣayānī

Deva

FeminineSingularDualPlural
Nominativeantarikṣayānī antarikṣayānyau antarikṣayānyaḥ
Vocativeantarikṣayāni antarikṣayānyau antarikṣayānyaḥ
Accusativeantarikṣayānīm antarikṣayānyau antarikṣayānīḥ
Instrumentalantarikṣayānyā antarikṣayānībhyām antarikṣayānībhiḥ
Dativeantarikṣayānyai antarikṣayānībhyām antarikṣayānībhyaḥ
Ablativeantarikṣayānyāḥ antarikṣayānībhyām antarikṣayānībhyaḥ
Genitiveantarikṣayānyāḥ antarikṣayānyoḥ antarikṣayānīnām
Locativeantarikṣayānyām antarikṣayānyoḥ antarikṣayānīṣu

Compound antarikṣayāni - antarikṣayānī -

Adverb -antarikṣayāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria