Declension table of ?antarikṣasadya

Deva

NeuterSingularDualPlural
Nominativeantarikṣasadyam antarikṣasadye antarikṣasadyāni
Vocativeantarikṣasadya antarikṣasadye antarikṣasadyāni
Accusativeantarikṣasadyam antarikṣasadye antarikṣasadyāni
Instrumentalantarikṣasadyena antarikṣasadyābhyām antarikṣasadyaiḥ
Dativeantarikṣasadyāya antarikṣasadyābhyām antarikṣasadyebhyaḥ
Ablativeantarikṣasadyāt antarikṣasadyābhyām antarikṣasadyebhyaḥ
Genitiveantarikṣasadyasya antarikṣasadyayoḥ antarikṣasadyānām
Locativeantarikṣasadye antarikṣasadyayoḥ antarikṣasadyeṣu

Compound antarikṣasadya -

Adverb -antarikṣasadyam -antarikṣasadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria