Declension table of ?antarikṣasadā

Deva

FeminineSingularDualPlural
Nominativeantarikṣasadā antarikṣasade antarikṣasadāḥ
Vocativeantarikṣasade antarikṣasade antarikṣasadāḥ
Accusativeantarikṣasadām antarikṣasade antarikṣasadāḥ
Instrumentalantarikṣasadayā antarikṣasadābhyām antarikṣasadābhiḥ
Dativeantarikṣasadāyai antarikṣasadābhyām antarikṣasadābhyaḥ
Ablativeantarikṣasadāyāḥ antarikṣasadābhyām antarikṣasadābhyaḥ
Genitiveantarikṣasadāyāḥ antarikṣasadayoḥ antarikṣasadānām
Locativeantarikṣasadāyām antarikṣasadayoḥ antarikṣasadāsu

Adverb -antarikṣasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria