Declension table of ?antarikṣasad

Deva

NeuterSingularDualPlural
Nominativeantarikṣasat antarikṣasadī antarikṣasandi
Vocativeantarikṣasat antarikṣasadī antarikṣasandi
Accusativeantarikṣasat antarikṣasadī antarikṣasandi
Instrumentalantarikṣasadā antarikṣasadbhyām antarikṣasadbhiḥ
Dativeantarikṣasade antarikṣasadbhyām antarikṣasadbhyaḥ
Ablativeantarikṣasadaḥ antarikṣasadbhyām antarikṣasadbhyaḥ
Genitiveantarikṣasadaḥ antarikṣasadoḥ antarikṣasadām
Locativeantarikṣasadi antarikṣasadoḥ antarikṣasatsu

Compound antarikṣasat -

Adverb -antarikṣasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria