Declension table of ?antarikṣasaṃśita

Deva

NeuterSingularDualPlural
Nominativeantarikṣasaṃśitam antarikṣasaṃśite antarikṣasaṃśitāni
Vocativeantarikṣasaṃśita antarikṣasaṃśite antarikṣasaṃśitāni
Accusativeantarikṣasaṃśitam antarikṣasaṃśite antarikṣasaṃśitāni
Instrumentalantarikṣasaṃśitena antarikṣasaṃśitābhyām antarikṣasaṃśitaiḥ
Dativeantarikṣasaṃśitāya antarikṣasaṃśitābhyām antarikṣasaṃśitebhyaḥ
Ablativeantarikṣasaṃśitāt antarikṣasaṃśitābhyām antarikṣasaṃśitebhyaḥ
Genitiveantarikṣasaṃśitasya antarikṣasaṃśitayoḥ antarikṣasaṃśitānām
Locativeantarikṣasaṃśite antarikṣasaṃśitayoḥ antarikṣasaṃśiteṣu

Compound antarikṣasaṃśita -

Adverb -antarikṣasaṃśitam -antarikṣasaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria