Declension table of ?antarikṣaprut

Deva

NeuterSingularDualPlural
Nominativeantarikṣaprut antarikṣaprutī antarikṣaprunti
Vocativeantarikṣaprut antarikṣaprutī antarikṣaprunti
Accusativeantarikṣaprut antarikṣaprutī antarikṣaprunti
Instrumentalantarikṣaprutā antarikṣaprudbhyām antarikṣaprudbhiḥ
Dativeantarikṣaprute antarikṣaprudbhyām antarikṣaprudbhyaḥ
Ablativeantarikṣaprutaḥ antarikṣaprudbhyām antarikṣaprudbhyaḥ
Genitiveantarikṣaprutaḥ antarikṣaprutoḥ antarikṣaprutām
Locativeantarikṣapruti antarikṣaprutoḥ antarikṣaprutsu

Compound antarikṣaprut -

Adverb -antarikṣaprut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria