Declension table of ?antarikṣaprut

Deva

MasculineSingularDualPlural
Nominativeantarikṣaprut antarikṣaprutau antarikṣaprutaḥ
Vocativeantarikṣaprut antarikṣaprutau antarikṣaprutaḥ
Accusativeantarikṣaprutam antarikṣaprutau antarikṣaprutaḥ
Instrumentalantarikṣaprutā antarikṣaprudbhyām antarikṣaprudbhiḥ
Dativeantarikṣaprute antarikṣaprudbhyām antarikṣaprudbhyaḥ
Ablativeantarikṣaprutaḥ antarikṣaprudbhyām antarikṣaprudbhyaḥ
Genitiveantarikṣaprutaḥ antarikṣaprutoḥ antarikṣaprutām
Locativeantarikṣapruti antarikṣaprutoḥ antarikṣaprutsu

Compound antarikṣaprut -

Adverb -antarikṣaprut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria