Declension table of ?antarikṣanāman

Deva

NeuterSingularDualPlural
Nominativeantarikṣanāma antarikṣanāmnī antarikṣanāmāni
Vocativeantarikṣanāman antarikṣanāma antarikṣanāmnī antarikṣanāmāni
Accusativeantarikṣanāma antarikṣanāmnī antarikṣanāmāni
Instrumentalantarikṣanāmnā antarikṣanāmabhyām antarikṣanāmabhiḥ
Dativeantarikṣanāmne antarikṣanāmabhyām antarikṣanāmabhyaḥ
Ablativeantarikṣanāmnaḥ antarikṣanāmabhyām antarikṣanāmabhyaḥ
Genitiveantarikṣanāmnaḥ antarikṣanāmnoḥ antarikṣanāmnām
Locativeantarikṣanāmni antarikṣanāmani antarikṣanāmnoḥ antarikṣanāmasu

Compound antarikṣanāma -

Adverb -antarikṣanāma -antarikṣanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria