Declension table of ?antarikṣakṣitā

Deva

FeminineSingularDualPlural
Nominativeantarikṣakṣitā antarikṣakṣite antarikṣakṣitāḥ
Vocativeantarikṣakṣite antarikṣakṣite antarikṣakṣitāḥ
Accusativeantarikṣakṣitām antarikṣakṣite antarikṣakṣitāḥ
Instrumentalantarikṣakṣitayā antarikṣakṣitābhyām antarikṣakṣitābhiḥ
Dativeantarikṣakṣitāyai antarikṣakṣitābhyām antarikṣakṣitābhyaḥ
Ablativeantarikṣakṣitāyāḥ antarikṣakṣitābhyām antarikṣakṣitābhyaḥ
Genitiveantarikṣakṣitāyāḥ antarikṣakṣitayoḥ antarikṣakṣitānām
Locativeantarikṣakṣitāyām antarikṣakṣitayoḥ antarikṣakṣitāsu

Adverb -antarikṣakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria