Declension table of ?antarikṣakṣit

Deva

NeuterSingularDualPlural
Nominativeantarikṣakṣit antarikṣakṣitī antarikṣakṣinti
Vocativeantarikṣakṣit antarikṣakṣitī antarikṣakṣinti
Accusativeantarikṣakṣit antarikṣakṣitī antarikṣakṣinti
Instrumentalantarikṣakṣitā antarikṣakṣidbhyām antarikṣakṣidbhiḥ
Dativeantarikṣakṣite antarikṣakṣidbhyām antarikṣakṣidbhyaḥ
Ablativeantarikṣakṣitaḥ antarikṣakṣidbhyām antarikṣakṣidbhyaḥ
Genitiveantarikṣakṣitaḥ antarikṣakṣitoḥ antarikṣakṣitām
Locativeantarikṣakṣiti antarikṣakṣitoḥ antarikṣakṣitsu

Compound antarikṣakṣit -

Adverb -antarikṣakṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria