Declension table of antarikṣaga

Deva

NeuterSingularDualPlural
Nominativeantarikṣagam antarikṣage antarikṣagāṇi
Vocativeantarikṣaga antarikṣage antarikṣagāṇi
Accusativeantarikṣagam antarikṣage antarikṣagāṇi
Instrumentalantarikṣageṇa antarikṣagābhyām antarikṣagaiḥ
Dativeantarikṣagāya antarikṣagābhyām antarikṣagebhyaḥ
Ablativeantarikṣagāt antarikṣagābhyām antarikṣagebhyaḥ
Genitiveantarikṣagasya antarikṣagayoḥ antarikṣagāṇām
Locativeantarikṣage antarikṣagayoḥ antarikṣageṣu

Compound antarikṣaga -

Adverb -antarikṣagam -antarikṣagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria