Declension table of ?antarikṣacara

Deva

NeuterSingularDualPlural
Nominativeantarikṣacaram antarikṣacare antarikṣacarāṇi
Vocativeantarikṣacara antarikṣacare antarikṣacarāṇi
Accusativeantarikṣacaram antarikṣacare antarikṣacarāṇi
Instrumentalantarikṣacareṇa antarikṣacarābhyām antarikṣacaraiḥ
Dativeantarikṣacarāya antarikṣacarābhyām antarikṣacarebhyaḥ
Ablativeantarikṣacarāt antarikṣacarābhyām antarikṣacarebhyaḥ
Genitiveantarikṣacarasya antarikṣacarayoḥ antarikṣacarāṇām
Locativeantarikṣacare antarikṣacarayoḥ antarikṣacareṣu

Compound antarikṣacara -

Adverb -antarikṣacaram -antarikṣacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria