Declension table of ?antarikṣacara

Deva

MasculineSingularDualPlural
Nominativeantarikṣacaraḥ antarikṣacarau antarikṣacarāḥ
Vocativeantarikṣacara antarikṣacarau antarikṣacarāḥ
Accusativeantarikṣacaram antarikṣacarau antarikṣacarān
Instrumentalantarikṣacareṇa antarikṣacarābhyām antarikṣacaraiḥ antarikṣacarebhiḥ
Dativeantarikṣacarāya antarikṣacarābhyām antarikṣacarebhyaḥ
Ablativeantarikṣacarāt antarikṣacarābhyām antarikṣacarebhyaḥ
Genitiveantarikṣacarasya antarikṣacarayoḥ antarikṣacarāṇām
Locativeantarikṣacare antarikṣacarayoḥ antarikṣacareṣu

Compound antarikṣacara -

Adverb -antarikṣacaram -antarikṣacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria