Declension table of ?antarikṣāyatanā

Deva

FeminineSingularDualPlural
Nominativeantarikṣāyatanā antarikṣāyatane antarikṣāyatanāḥ
Vocativeantarikṣāyatane antarikṣāyatane antarikṣāyatanāḥ
Accusativeantarikṣāyatanām antarikṣāyatane antarikṣāyatanāḥ
Instrumentalantarikṣāyatanayā antarikṣāyatanābhyām antarikṣāyatanābhiḥ
Dativeantarikṣāyatanāyai antarikṣāyatanābhyām antarikṣāyatanābhyaḥ
Ablativeantarikṣāyatanāyāḥ antarikṣāyatanābhyām antarikṣāyatanābhyaḥ
Genitiveantarikṣāyatanāyāḥ antarikṣāyatanayoḥ antarikṣāyatanānām
Locativeantarikṣāyatanāyām antarikṣāyatanayoḥ antarikṣāyatanāsu

Adverb -antarikṣāyatanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria