Declension table of ?antarikṣāyatana

Deva

NeuterSingularDualPlural
Nominativeantarikṣāyatanam antarikṣāyatane antarikṣāyatanāni
Vocativeantarikṣāyatana antarikṣāyatane antarikṣāyatanāni
Accusativeantarikṣāyatanam antarikṣāyatane antarikṣāyatanāni
Instrumentalantarikṣāyatanena antarikṣāyatanābhyām antarikṣāyatanaiḥ
Dativeantarikṣāyatanāya antarikṣāyatanābhyām antarikṣāyatanebhyaḥ
Ablativeantarikṣāyatanāt antarikṣāyatanābhyām antarikṣāyatanebhyaḥ
Genitiveantarikṣāyatanasya antarikṣāyatanayoḥ antarikṣāyatanānām
Locativeantarikṣāyatane antarikṣāyatanayoḥ antarikṣāyataneṣu

Compound antarikṣāyatana -

Adverb -antarikṣāyatanam -antarikṣāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria