Declension table of ?antarikṣāyatana

Deva

MasculineSingularDualPlural
Nominativeantarikṣāyatanaḥ antarikṣāyatanau antarikṣāyatanāḥ
Vocativeantarikṣāyatana antarikṣāyatanau antarikṣāyatanāḥ
Accusativeantarikṣāyatanam antarikṣāyatanau antarikṣāyatanān
Instrumentalantarikṣāyatanena antarikṣāyatanābhyām antarikṣāyatanaiḥ antarikṣāyatanebhiḥ
Dativeantarikṣāyatanāya antarikṣāyatanābhyām antarikṣāyatanebhyaḥ
Ablativeantarikṣāyatanāt antarikṣāyatanābhyām antarikṣāyatanebhyaḥ
Genitiveantarikṣāyatanasya antarikṣāyatanayoḥ antarikṣāyatanānām
Locativeantarikṣāyatane antarikṣāyatanayoḥ antarikṣāyataneṣu

Compound antarikṣāyatana -

Adverb -antarikṣāyatanam -antarikṣāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria