Declension table of ?antarikṣāsana

Deva

NeuterSingularDualPlural
Nominativeantarikṣāsanam antarikṣāsane antarikṣāsanāni
Vocativeantarikṣāsana antarikṣāsane antarikṣāsanāni
Accusativeantarikṣāsanam antarikṣāsane antarikṣāsanāni
Instrumentalantarikṣāsanena antarikṣāsanābhyām antarikṣāsanaiḥ
Dativeantarikṣāsanāya antarikṣāsanābhyām antarikṣāsanebhyaḥ
Ablativeantarikṣāsanāt antarikṣāsanābhyām antarikṣāsanebhyaḥ
Genitiveantarikṣāsanasya antarikṣāsanayoḥ antarikṣāsanānām
Locativeantarikṣāsane antarikṣāsanayoḥ antarikṣāsaneṣu

Compound antarikṣāsana -

Adverb -antarikṣāsanam -antarikṣāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria