Declension table of ?antarīya

Deva

NeuterSingularDualPlural
Nominativeantarīyam antarīye antarīyāṇi
Vocativeantarīya antarīye antarīyāṇi
Accusativeantarīyam antarīye antarīyāṇi
Instrumentalantarīyeṇa antarīyābhyām antarīyaiḥ
Dativeantarīyāya antarīyābhyām antarīyebhyaḥ
Ablativeantarīyāt antarīyābhyām antarīyebhyaḥ
Genitiveantarīyasya antarīyayoḥ antarīyāṇām
Locativeantarīye antarīyayoḥ antarīyeṣu

Compound antarīya -

Adverb -antarīyam -antarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria