Declension table of ?antarīpa

Deva

NeuterSingularDualPlural
Nominativeantarīpam antarīpe antarīpāṇi
Vocativeantarīpa antarīpe antarīpāṇi
Accusativeantarīpam antarīpe antarīpāṇi
Instrumentalantarīpeṇa antarīpābhyām antarīpaiḥ
Dativeantarīpāya antarīpābhyām antarīpebhyaḥ
Ablativeantarīpāt antarīpābhyām antarīpebhyaḥ
Genitiveantarīpasya antarīpayoḥ antarīpāṇām
Locativeantarīpe antarīpayoḥ antarīpeṣu

Compound antarīpa -

Adverb -antarīpam -antarīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria