Declension table of ?antarīkṣa

Deva

NeuterSingularDualPlural
Nominativeantarīkṣam antarīkṣe antarīkṣāṇi
Vocativeantarīkṣa antarīkṣe antarīkṣāṇi
Accusativeantarīkṣam antarīkṣe antarīkṣāṇi
Instrumentalantarīkṣeṇa antarīkṣābhyām antarīkṣaiḥ
Dativeantarīkṣāya antarīkṣābhyām antarīkṣebhyaḥ
Ablativeantarīkṣāt antarīkṣābhyām antarīkṣebhyaḥ
Genitiveantarīkṣasya antarīkṣayoḥ antarīkṣāṇām
Locativeantarīkṣe antarīkṣayoḥ antarīkṣeṣu

Compound antarīkṣa -

Adverb -antarīkṣam -antarīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria