Declension table of ?antarhitātman

Deva

MasculineSingularDualPlural
Nominativeantarhitātmā antarhitātmānau antarhitātmānaḥ
Vocativeantarhitātman antarhitātmānau antarhitātmānaḥ
Accusativeantarhitātmānam antarhitātmānau antarhitātmanaḥ
Instrumentalantarhitātmanā antarhitātmabhyām antarhitātmabhiḥ
Dativeantarhitātmane antarhitātmabhyām antarhitātmabhyaḥ
Ablativeantarhitātmanaḥ antarhitātmabhyām antarhitātmabhyaḥ
Genitiveantarhitātmanaḥ antarhitātmanoḥ antarhitātmanām
Locativeantarhitātmani antarhitātmanoḥ antarhitātmasu

Compound antarhitātma -

Adverb -antarhitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria