Declension table of ?antarhita

Deva

NeuterSingularDualPlural
Nominativeantarhitam antarhite antarhitāni
Vocativeantarhita antarhite antarhitāni
Accusativeantarhitam antarhite antarhitāni
Instrumentalantarhitena antarhitābhyām antarhitaiḥ
Dativeantarhitāya antarhitābhyām antarhitebhyaḥ
Ablativeantarhitāt antarhitābhyām antarhitebhyaḥ
Genitiveantarhitasya antarhitayoḥ antarhitānām
Locativeantarhite antarhitayoḥ antarhiteṣu

Compound antarhita -

Adverb -antarhitam -antarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria