Declension table of ?antarhita

Deva

MasculineSingularDualPlural
Nominativeantarhitaḥ antarhitau antarhitāḥ
Vocativeantarhita antarhitau antarhitāḥ
Accusativeantarhitam antarhitau antarhitān
Instrumentalantarhitena antarhitābhyām antarhitaiḥ antarhitebhiḥ
Dativeantarhitāya antarhitābhyām antarhitebhyaḥ
Ablativeantarhitāt antarhitābhyām antarhitebhyaḥ
Genitiveantarhitasya antarhitayoḥ antarhitānām
Locativeantarhite antarhitayoḥ antarhiteṣu

Compound antarhita -

Adverb -antarhitam -antarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria