Declension table of ?antarhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarhitaḥ | antarhitau | antarhitāḥ |
Vocative | antarhita | antarhitau | antarhitāḥ |
Accusative | antarhitam | antarhitau | antarhitān |
Instrumental | antarhitena | antarhitābhyām | antarhitaiḥ antarhitebhiḥ |
Dative | antarhitāya | antarhitābhyām | antarhitebhyaḥ |
Ablative | antarhitāt | antarhitābhyām | antarhitebhyaḥ |
Genitive | antarhitasya | antarhitayoḥ | antarhitānām |
Locative | antarhite | antarhitayoḥ | antarhiteṣu |