Declension table of ?antarhastīna

Deva

NeuterSingularDualPlural
Nominativeantarhastīnam antarhastīne antarhastīnāni
Vocativeantarhastīna antarhastīne antarhastīnāni
Accusativeantarhastīnam antarhastīne antarhastīnāni
Instrumentalantarhastīnena antarhastīnābhyām antarhastīnaiḥ
Dativeantarhastīnāya antarhastīnābhyām antarhastīnebhyaḥ
Ablativeantarhastīnāt antarhastīnābhyām antarhastīnebhyaḥ
Genitiveantarhastīnasya antarhastīnayoḥ antarhastīnānām
Locativeantarhastīne antarhastīnayoḥ antarhastīneṣu

Compound antarhastīna -

Adverb -antarhastīnam -antarhastīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria