Declension table of ?antarhastīna

Deva

MasculineSingularDualPlural
Nominativeantarhastīnaḥ antarhastīnau antarhastīnāḥ
Vocativeantarhastīna antarhastīnau antarhastīnāḥ
Accusativeantarhastīnam antarhastīnau antarhastīnān
Instrumentalantarhastīnena antarhastīnābhyām antarhastīnaiḥ antarhastīnebhiḥ
Dativeantarhastīnāya antarhastīnābhyām antarhastīnebhyaḥ
Ablativeantarhastīnāt antarhastīnābhyām antarhastīnebhyaḥ
Genitiveantarhastīnasya antarhastīnayoḥ antarhastīnānām
Locativeantarhastīne antarhastīnayoḥ antarhastīneṣu

Compound antarhastīna -

Adverb -antarhastīnam -antarhastīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria