Declension table of ?antarhaṇana

Deva

NeuterSingularDualPlural
Nominativeantarhaṇanam antarhaṇane antarhaṇanāni
Vocativeantarhaṇana antarhaṇane antarhaṇanāni
Accusativeantarhaṇanam antarhaṇane antarhaṇanāni
Instrumentalantarhaṇanena antarhaṇanābhyām antarhaṇanaiḥ
Dativeantarhaṇanāya antarhaṇanābhyām antarhaṇanebhyaḥ
Ablativeantarhaṇanāt antarhaṇanābhyām antarhaṇanebhyaḥ
Genitiveantarhaṇanasya antarhaṇanayoḥ antarhaṇanānām
Locativeantarhaṇane antarhaṇanayoḥ antarhaṇaneṣu

Compound antarhaṇana -

Adverb -antarhaṇanam -antarhaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria