Declension table of ?antarhṛdaya

Deva

NeuterSingularDualPlural
Nominativeantarhṛdayam antarhṛdaye antarhṛdayāni
Vocativeantarhṛdaya antarhṛdaye antarhṛdayāni
Accusativeantarhṛdayam antarhṛdaye antarhṛdayāni
Instrumentalantarhṛdayena antarhṛdayābhyām antarhṛdayaiḥ
Dativeantarhṛdayāya antarhṛdayābhyām antarhṛdayebhyaḥ
Ablativeantarhṛdayāt antarhṛdayābhyām antarhṛdayebhyaḥ
Genitiveantarhṛdayasya antarhṛdayayoḥ antarhṛdayānām
Locativeantarhṛdaye antarhṛdayayoḥ antarhṛdayeṣu

Compound antarhṛdaya -

Adverb -antarhṛdayam -antarhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria