Declension table of ?antarhṛdaya

Deva

MasculineSingularDualPlural
Nominativeantarhṛdayaḥ antarhṛdayau antarhṛdayāḥ
Vocativeantarhṛdaya antarhṛdayau antarhṛdayāḥ
Accusativeantarhṛdayam antarhṛdayau antarhṛdayān
Instrumentalantarhṛdayena antarhṛdayābhyām antarhṛdayaiḥ antarhṛdayebhiḥ
Dativeantarhṛdayāya antarhṛdayābhyām antarhṛdayebhyaḥ
Ablativeantarhṛdayāt antarhṛdayābhyām antarhṛdayebhyaḥ
Genitiveantarhṛdayasya antarhṛdayayoḥ antarhṛdayānām
Locativeantarhṛdaye antarhṛdayayoḥ antarhṛdayeṣu

Compound antarhṛdaya -

Adverb -antarhṛdayam -antarhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria