Declension table of ?antargūḍhaviṣā

Deva

FeminineSingularDualPlural
Nominativeantargūḍhaviṣā antargūḍhaviṣe antargūḍhaviṣāḥ
Vocativeantargūḍhaviṣe antargūḍhaviṣe antargūḍhaviṣāḥ
Accusativeantargūḍhaviṣām antargūḍhaviṣe antargūḍhaviṣāḥ
Instrumentalantargūḍhaviṣayā antargūḍhaviṣābhyām antargūḍhaviṣābhiḥ
Dativeantargūḍhaviṣāyai antargūḍhaviṣābhyām antargūḍhaviṣābhyaḥ
Ablativeantargūḍhaviṣāyāḥ antargūḍhaviṣābhyām antargūḍhaviṣābhyaḥ
Genitiveantargūḍhaviṣāyāḥ antargūḍhaviṣayoḥ antargūḍhaviṣāṇām
Locativeantargūḍhaviṣāyām antargūḍhaviṣayoḥ antargūḍhaviṣāsu

Adverb -antargūḍhaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria