Declension table of ?antargūḍhaviṣa

Deva

MasculineSingularDualPlural
Nominativeantargūḍhaviṣaḥ antargūḍhaviṣau antargūḍhaviṣāḥ
Vocativeantargūḍhaviṣa antargūḍhaviṣau antargūḍhaviṣāḥ
Accusativeantargūḍhaviṣam antargūḍhaviṣau antargūḍhaviṣān
Instrumentalantargūḍhaviṣeṇa antargūḍhaviṣābhyām antargūḍhaviṣaiḥ antargūḍhaviṣebhiḥ
Dativeantargūḍhaviṣāya antargūḍhaviṣābhyām antargūḍhaviṣebhyaḥ
Ablativeantargūḍhaviṣāt antargūḍhaviṣābhyām antargūḍhaviṣebhyaḥ
Genitiveantargūḍhaviṣasya antargūḍhaviṣayoḥ antargūḍhaviṣāṇām
Locativeantargūḍhaviṣe antargūḍhaviṣayoḥ antargūḍhaviṣeṣu

Compound antargūḍhaviṣa -

Adverb -antargūḍhaviṣam -antargūḍhaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria