Declension table of ?antargoṣṭhā

Deva

FeminineSingularDualPlural
Nominativeantargoṣṭhā antargoṣṭhe antargoṣṭhāḥ
Vocativeantargoṣṭhe antargoṣṭhe antargoṣṭhāḥ
Accusativeantargoṣṭhām antargoṣṭhe antargoṣṭhāḥ
Instrumentalantargoṣṭhayā antargoṣṭhābhyām antargoṣṭhābhiḥ
Dativeantargoṣṭhāyai antargoṣṭhābhyām antargoṣṭhābhyaḥ
Ablativeantargoṣṭhāyāḥ antargoṣṭhābhyām antargoṣṭhābhyaḥ
Genitiveantargoṣṭhāyāḥ antargoṣṭhayoḥ antargoṣṭhānām
Locativeantargoṣṭhāyām antargoṣṭhayoḥ antargoṣṭhāsu

Adverb -antargoṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria