Declension table of ?antargoṣṭha

Deva

NeuterSingularDualPlural
Nominativeantargoṣṭham antargoṣṭhe antargoṣṭhāni
Vocativeantargoṣṭha antargoṣṭhe antargoṣṭhāni
Accusativeantargoṣṭham antargoṣṭhe antargoṣṭhāni
Instrumentalantargoṣṭhena antargoṣṭhābhyām antargoṣṭhaiḥ
Dativeantargoṣṭhāya antargoṣṭhābhyām antargoṣṭhebhyaḥ
Ablativeantargoṣṭhāt antargoṣṭhābhyām antargoṣṭhebhyaḥ
Genitiveantargoṣṭhasya antargoṣṭhayoḥ antargoṣṭhānām
Locativeantargoṣṭhe antargoṣṭhayoḥ antargoṣṭheṣu

Compound antargoṣṭha -

Adverb -antargoṣṭham -antargoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria