Declension table of ?antarghāta

Deva

MasculineSingularDualPlural
Nominativeantarghātaḥ antarghātau antarghātāḥ
Vocativeantarghāta antarghātau antarghātāḥ
Accusativeantarghātam antarghātau antarghātān
Instrumentalantarghātena antarghātābhyām antarghātaiḥ antarghātebhiḥ
Dativeantarghātāya antarghātābhyām antarghātebhyaḥ
Ablativeantarghātāt antarghātābhyām antarghātebhyaḥ
Genitiveantarghātasya antarghātayoḥ antarghātānām
Locativeantarghāte antarghātayoḥ antarghāteṣu

Compound antarghāta -

Adverb -antarghātam -antarghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria