Declension table of ?antarghaṇa

Deva

MasculineSingularDualPlural
Nominativeantarghaṇaḥ antarghaṇau antarghaṇāḥ
Vocativeantarghaṇa antarghaṇau antarghaṇāḥ
Accusativeantarghaṇam antarghaṇau antarghaṇān
Instrumentalantarghaṇena antarghaṇābhyām antarghaṇaiḥ antarghaṇebhiḥ
Dativeantarghaṇāya antarghaṇābhyām antarghaṇebhyaḥ
Ablativeantarghaṇāt antarghaṇābhyām antarghaṇebhyaḥ
Genitiveantarghaṇasya antarghaṇayoḥ antarghaṇānām
Locativeantarghaṇe antarghaṇayoḥ antarghaṇeṣu

Compound antarghaṇa -

Adverb -antarghaṇam -antarghaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria