Declension table of antargata

Deva

NeuterSingularDualPlural
Nominativeantargatam antargate antargatāni
Vocativeantargata antargate antargatāni
Accusativeantargatam antargate antargatāni
Instrumentalantargatena antargatābhyām antargataiḥ
Dativeantargatāya antargatābhyām antargatebhyaḥ
Ablativeantargatāt antargatābhyām antargatebhyaḥ
Genitiveantargatasya antargatayoḥ antargatānām
Locativeantargate antargatayoḥ antargateṣu

Compound antargata -

Adverb -antargatam -antargatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria