Declension table of ?antargarbha

Deva

NeuterSingularDualPlural
Nominativeantargarbham antargarbhe antargarbhāṇi
Vocativeantargarbha antargarbhe antargarbhāṇi
Accusativeantargarbham antargarbhe antargarbhāṇi
Instrumentalantargarbheṇa antargarbhābhyām antargarbhaiḥ
Dativeantargarbhāya antargarbhābhyām antargarbhebhyaḥ
Ablativeantargarbhāt antargarbhābhyām antargarbhebhyaḥ
Genitiveantargarbhasya antargarbhayoḥ antargarbhāṇām
Locativeantargarbhe antargarbhayoḥ antargarbheṣu

Compound antargarbha -

Adverb -antargarbham -antargarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria