Declension table of ?antargaṅgā

Deva

FeminineSingularDualPlural
Nominativeantargaṅgā antargaṅge antargaṅgāḥ
Vocativeantargaṅge antargaṅge antargaṅgāḥ
Accusativeantargaṅgām antargaṅge antargaṅgāḥ
Instrumentalantargaṅgayā antargaṅgābhyām antargaṅgābhiḥ
Dativeantargaṅgāyai antargaṅgābhyām antargaṅgābhyaḥ
Ablativeantargaṅgāyāḥ antargaṅgābhyām antargaṅgābhyaḥ
Genitiveantargaṅgāyāḥ antargaṅgayoḥ antargaṅgāṇām
Locativeantargaṅgāyām antargaṅgayoḥ antargaṅgāsu

Adverb -antargaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria