Declension table of ?antargaḍu_ā

Deva

FeminineSingularDualPlural
Nominativeantargaḍu_ā antargaḍu_e antargaḍu_āḥ
Vocativeantargaḍu_e antargaḍu_e antargaḍu_āḥ
Accusativeantargaḍu_ām antargaḍu_e antargaḍu_āḥ
Instrumentalantargaḍu_ayā antargaḍu_ābhyām antargaḍu_ābhiḥ
Dativeantargaḍu_āyai antargaḍu_ābhyām antargaḍu_ābhyaḥ
Ablativeantargaḍu_āyāḥ antargaḍu_ābhyām antargaḍu_ābhyaḥ
Genitiveantargaḍu_āyāḥ antargaḍu_ayoḥ antargaḍu_ānām
Locativeantargaḍu_āyām antargaḍu_ayoḥ antargaḍu_āsu

Adverb -antargaḍu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria