Declension table of ?antargaḍu

Deva

NeuterSingularDualPlural
Nominativeantargaḍu antargaḍunī antargaḍūni
Vocativeantargaḍu antargaḍunī antargaḍūni
Accusativeantargaḍu antargaḍunī antargaḍūni
Instrumentalantargaḍunā antargaḍubhyām antargaḍubhiḥ
Dativeantargaḍune antargaḍubhyām antargaḍubhyaḥ
Ablativeantargaḍunaḥ antargaḍubhyām antargaḍubhyaḥ
Genitiveantargaḍunaḥ antargaḍunoḥ antargaḍūnām
Locativeantargaḍuni antargaḍunoḥ antargaḍuṣu

Compound antargaḍu -

Adverb -antargaḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria