Declension table of ?antargṛha

Deva

NeuterSingularDualPlural
Nominativeantargṛham antargṛhe antargṛhāṇi
Vocativeantargṛha antargṛhe antargṛhāṇi
Accusativeantargṛham antargṛhe antargṛhāṇi
Instrumentalantargṛheṇa antargṛhābhyām antargṛhaiḥ
Dativeantargṛhāya antargṛhābhyām antargṛhebhyaḥ
Ablativeantargṛhāt antargṛhābhyām antargṛhebhyaḥ
Genitiveantargṛhasya antargṛhayoḥ antargṛhāṇām
Locativeantargṛhe antargṛhayoḥ antargṛheṣu

Compound antargṛha -

Adverb -antargṛham -antargṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria