Declension table of ?antareṣa

Deva

MasculineSingularDualPlural
Nominativeantareṣaḥ antareṣau antareṣāḥ
Vocativeantareṣa antareṣau antareṣāḥ
Accusativeantareṣam antareṣau antareṣān
Instrumentalantareṣeṇa antareṣābhyām antareṣaiḥ antareṣebhiḥ
Dativeantareṣāya antareṣābhyām antareṣebhyaḥ
Ablativeantareṣāt antareṣābhyām antareṣebhyaḥ
Genitiveantareṣasya antareṣayoḥ antareṣāṇām
Locativeantareṣe antareṣayoḥ antareṣeṣu

Compound antareṣa -

Adverb -antareṣam -antareṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria