Declension table of ?antardvāra

Deva

NeuterSingularDualPlural
Nominativeantardvāram antardvāre antardvārāṇi
Vocativeantardvāra antardvāre antardvārāṇi
Accusativeantardvāram antardvāre antardvārāṇi
Instrumentalantardvāreṇa antardvārābhyām antardvāraiḥ
Dativeantardvārāya antardvārābhyām antardvārebhyaḥ
Ablativeantardvārāt antardvārābhyām antardvārebhyaḥ
Genitiveantardvārasya antardvārayoḥ antardvārāṇām
Locativeantardvāre antardvārayoḥ antardvāreṣu

Compound antardvāra -

Adverb -antardvāram -antardvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria